Declension table of ?abhiprokṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhiprokṣaṇam abhiprokṣaṇe abhiprokṣaṇāni
Vocativeabhiprokṣaṇa abhiprokṣaṇe abhiprokṣaṇāni
Accusativeabhiprokṣaṇam abhiprokṣaṇe abhiprokṣaṇāni
Instrumentalabhiprokṣaṇena abhiprokṣaṇābhyām abhiprokṣaṇaiḥ
Dativeabhiprokṣaṇāya abhiprokṣaṇābhyām abhiprokṣaṇebhyaḥ
Ablativeabhiprokṣaṇāt abhiprokṣaṇābhyām abhiprokṣaṇebhyaḥ
Genitiveabhiprokṣaṇasya abhiprokṣaṇayoḥ abhiprokṣaṇānām
Locativeabhiprokṣaṇe abhiprokṣaṇayoḥ abhiprokṣaṇeṣu

Compound abhiprokṣaṇa -

Adverb -abhiprokṣaṇam -abhiprokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria