Declension table of ?abhiprīta

Deva

NeuterSingularDualPlural
Nominativeabhiprītam abhiprīte abhiprītāni
Vocativeabhiprīta abhiprīte abhiprītāni
Accusativeabhiprītam abhiprīte abhiprītāni
Instrumentalabhiprītena abhiprītābhyām abhiprītaiḥ
Dativeabhiprītāya abhiprītābhyām abhiprītebhyaḥ
Ablativeabhiprītāt abhiprītābhyām abhiprītebhyaḥ
Genitiveabhiprītasya abhiprītayoḥ abhiprītānām
Locativeabhiprīte abhiprītayoḥ abhiprīteṣu

Compound abhiprīta -

Adverb -abhiprītam -abhiprītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria