Declension table of ?abhiprīta

Deva

MasculineSingularDualPlural
Nominativeabhiprītaḥ abhiprītau abhiprītāḥ
Vocativeabhiprīta abhiprītau abhiprītāḥ
Accusativeabhiprītam abhiprītau abhiprītān
Instrumentalabhiprītena abhiprītābhyām abhiprītaiḥ abhiprītebhiḥ
Dativeabhiprītāya abhiprītābhyām abhiprītebhyaḥ
Ablativeabhiprītāt abhiprītābhyām abhiprītebhyaḥ
Genitiveabhiprītasya abhiprītayoḥ abhiprītānām
Locativeabhiprīte abhiprītayoḥ abhiprīteṣu

Compound abhiprīta -

Adverb -abhiprītam -abhiprītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria