Declension table of ?abhipreraṇa

Deva

NeuterSingularDualPlural
Nominativeabhipreraṇam abhipreraṇe abhipreraṇāni
Vocativeabhipreraṇa abhipreraṇe abhipreraṇāni
Accusativeabhipreraṇam abhipreraṇe abhipreraṇāni
Instrumentalabhipreraṇena abhipreraṇābhyām abhipreraṇaiḥ
Dativeabhipreraṇāya abhipreraṇābhyām abhipreraṇebhyaḥ
Ablativeabhipreraṇāt abhipreraṇābhyām abhipreraṇebhyaḥ
Genitiveabhipreraṇasya abhipreraṇayoḥ abhipreraṇānām
Locativeabhipreraṇe abhipreraṇayoḥ abhipreraṇeṣu

Compound abhipreraṇa -

Adverb -abhipreraṇam -abhipreraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria