Declension table of ?abhipreṣitā

Deva

FeminineSingularDualPlural
Nominativeabhipreṣitā abhipreṣite abhipreṣitāḥ
Vocativeabhipreṣite abhipreṣite abhipreṣitāḥ
Accusativeabhipreṣitām abhipreṣite abhipreṣitāḥ
Instrumentalabhipreṣitayā abhipreṣitābhyām abhipreṣitābhiḥ
Dativeabhipreṣitāyai abhipreṣitābhyām abhipreṣitābhyaḥ
Ablativeabhipreṣitāyāḥ abhipreṣitābhyām abhipreṣitābhyaḥ
Genitiveabhipreṣitāyāḥ abhipreṣitayoḥ abhipreṣitānām
Locativeabhipreṣitāyām abhipreṣitayoḥ abhipreṣitāsu

Adverb -abhipreṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria