Declension table of ?abhipreṣita

Deva

NeuterSingularDualPlural
Nominativeabhipreṣitam abhipreṣite abhipreṣitāni
Vocativeabhipreṣita abhipreṣite abhipreṣitāni
Accusativeabhipreṣitam abhipreṣite abhipreṣitāni
Instrumentalabhipreṣitena abhipreṣitābhyām abhipreṣitaiḥ
Dativeabhipreṣitāya abhipreṣitābhyām abhipreṣitebhyaḥ
Ablativeabhipreṣitāt abhipreṣitābhyām abhipreṣitebhyaḥ
Genitiveabhipreṣitasya abhipreṣitayoḥ abhipreṣitānām
Locativeabhipreṣite abhipreṣitayoḥ abhipreṣiteṣu

Compound abhipreṣita -

Adverb -abhipreṣitam -abhipreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria