Declension table of ?abhipreṣita

Deva

MasculineSingularDualPlural
Nominativeabhipreṣitaḥ abhipreṣitau abhipreṣitāḥ
Vocativeabhipreṣita abhipreṣitau abhipreṣitāḥ
Accusativeabhipreṣitam abhipreṣitau abhipreṣitān
Instrumentalabhipreṣitena abhipreṣitābhyām abhipreṣitaiḥ abhipreṣitebhiḥ
Dativeabhipreṣitāya abhipreṣitābhyām abhipreṣitebhyaḥ
Ablativeabhipreṣitāt abhipreṣitābhyām abhipreṣitebhyaḥ
Genitiveabhipreṣitasya abhipreṣitayoḥ abhipreṣitānām
Locativeabhipreṣite abhipreṣitayoḥ abhipreṣiteṣu

Compound abhipreṣita -

Adverb -abhipreṣitam -abhipreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria