Declension table of ?abhipreṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhipreṣaṇam abhipreṣaṇe abhipreṣaṇāni
Vocativeabhipreṣaṇa abhipreṣaṇe abhipreṣaṇāni
Accusativeabhipreṣaṇam abhipreṣaṇe abhipreṣaṇāni
Instrumentalabhipreṣaṇena abhipreṣaṇābhyām abhipreṣaṇaiḥ
Dativeabhipreṣaṇāya abhipreṣaṇābhyām abhipreṣaṇebhyaḥ
Ablativeabhipreṣaṇāt abhipreṣaṇābhyām abhipreṣaṇebhyaḥ
Genitiveabhipreṣaṇasya abhipreṣaṇayoḥ abhipreṣaṇānām
Locativeabhipreṣaṇe abhipreṣaṇayoḥ abhipreṣaṇeṣu

Compound abhipreṣaṇa -

Adverb -abhipreṣaṇam -abhipreṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria