Declension table of ?abhipraśnin

Deva

NeuterSingularDualPlural
Nominativeabhipraśni abhipraśninī abhipraśnīni
Vocativeabhipraśnin abhipraśni abhipraśninī abhipraśnīni
Accusativeabhipraśni abhipraśninī abhipraśnīni
Instrumentalabhipraśninā abhipraśnibhyām abhipraśnibhiḥ
Dativeabhipraśnine abhipraśnibhyām abhipraśnibhyaḥ
Ablativeabhipraśninaḥ abhipraśnibhyām abhipraśnibhyaḥ
Genitiveabhipraśninaḥ abhipraśninoḥ abhipraśninām
Locativeabhipraśnini abhipraśninoḥ abhipraśniṣu

Compound abhipraśni -

Adverb -abhipraśni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria