Declension table of ?abhipraśnin

Deva

MasculineSingularDualPlural
Nominativeabhipraśnī abhipraśninau abhipraśninaḥ
Vocativeabhipraśnin abhipraśninau abhipraśninaḥ
Accusativeabhipraśninam abhipraśninau abhipraśninaḥ
Instrumentalabhipraśninā abhipraśnibhyām abhipraśnibhiḥ
Dativeabhipraśnine abhipraśnibhyām abhipraśnibhyaḥ
Ablativeabhipraśninaḥ abhipraśnibhyām abhipraśnibhyaḥ
Genitiveabhipraśninaḥ abhipraśninoḥ abhipraśninām
Locativeabhipraśnini abhipraśninoḥ abhipraśniṣu

Compound abhipraśni -

Adverb -abhipraśni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria