Declension table of ?abhiprayāyinī

Deva

FeminineSingularDualPlural
Nominativeabhiprayāyinī abhiprayāyinyau abhiprayāyinyaḥ
Vocativeabhiprayāyini abhiprayāyinyau abhiprayāyinyaḥ
Accusativeabhiprayāyinīm abhiprayāyinyau abhiprayāyinīḥ
Instrumentalabhiprayāyinyā abhiprayāyinībhyām abhiprayāyinībhiḥ
Dativeabhiprayāyinyai abhiprayāyinībhyām abhiprayāyinībhyaḥ
Ablativeabhiprayāyinyāḥ abhiprayāyinībhyām abhiprayāyinībhyaḥ
Genitiveabhiprayāyinyāḥ abhiprayāyinyoḥ abhiprayāyinīnām
Locativeabhiprayāyinyām abhiprayāyinyoḥ abhiprayāyinīṣu

Compound abhiprayāyini - abhiprayāyinī -

Adverb -abhiprayāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria