Declension table of ?abhiprayāyin

Deva

NeuterSingularDualPlural
Nominativeabhiprayāyi abhiprayāyiṇī abhiprayāyīṇi
Vocativeabhiprayāyin abhiprayāyi abhiprayāyiṇī abhiprayāyīṇi
Accusativeabhiprayāyi abhiprayāyiṇī abhiprayāyīṇi
Instrumentalabhiprayāyiṇā abhiprayāyibhyām abhiprayāyibhiḥ
Dativeabhiprayāyiṇe abhiprayāyibhyām abhiprayāyibhyaḥ
Ablativeabhiprayāyiṇaḥ abhiprayāyibhyām abhiprayāyibhyaḥ
Genitiveabhiprayāyiṇaḥ abhiprayāyiṇoḥ abhiprayāyiṇām
Locativeabhiprayāyiṇi abhiprayāyiṇoḥ abhiprayāyiṣu

Compound abhiprayāyi -

Adverb -abhiprayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria