Declension table of ?abhiprayāyin

Deva

MasculineSingularDualPlural
Nominativeabhiprayāyī abhiprayāyiṇau abhiprayāyiṇaḥ
Vocativeabhiprayāyin abhiprayāyiṇau abhiprayāyiṇaḥ
Accusativeabhiprayāyiṇam abhiprayāyiṇau abhiprayāyiṇaḥ
Instrumentalabhiprayāyiṇā abhiprayāyibhyām abhiprayāyibhiḥ
Dativeabhiprayāyiṇe abhiprayāyibhyām abhiprayāyibhyaḥ
Ablativeabhiprayāyiṇaḥ abhiprayāyibhyām abhiprayāyibhyaḥ
Genitiveabhiprayāyiṇaḥ abhiprayāyiṇoḥ abhiprayāyiṇām
Locativeabhiprayāyiṇi abhiprayāyiṇoḥ abhiprayāyiṣu

Compound abhiprayāyi -

Adverb -abhiprayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria