Declension table of ?abhipraviṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhipraviṣṭā abhipraviṣṭe abhipraviṣṭāḥ
Vocativeabhipraviṣṭe abhipraviṣṭe abhipraviṣṭāḥ
Accusativeabhipraviṣṭām abhipraviṣṭe abhipraviṣṭāḥ
Instrumentalabhipraviṣṭayā abhipraviṣṭābhyām abhipraviṣṭābhiḥ
Dativeabhipraviṣṭāyai abhipraviṣṭābhyām abhipraviṣṭābhyaḥ
Ablativeabhipraviṣṭāyāḥ abhipraviṣṭābhyām abhipraviṣṭābhyaḥ
Genitiveabhipraviṣṭāyāḥ abhipraviṣṭayoḥ abhipraviṣṭānām
Locativeabhipraviṣṭāyām abhipraviṣṭayoḥ abhipraviṣṭāsu

Adverb -abhipraviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria