Declension table of ?abhiprataptā

Deva

FeminineSingularDualPlural
Nominativeabhiprataptā abhipratapte abhiprataptāḥ
Vocativeabhipratapte abhipratapte abhiprataptāḥ
Accusativeabhiprataptām abhipratapte abhiprataptāḥ
Instrumentalabhiprataptayā abhiprataptābhyām abhiprataptābhiḥ
Dativeabhiprataptāyai abhiprataptābhyām abhiprataptābhyaḥ
Ablativeabhiprataptāyāḥ abhiprataptābhyām abhiprataptābhyaḥ
Genitiveabhiprataptāyāḥ abhiprataptayoḥ abhiprataptānām
Locativeabhiprataptāyām abhiprataptayoḥ abhiprataptāsu

Adverb -abhiprataptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria