Declension table of ?abhipratapta

Deva

NeuterSingularDualPlural
Nominativeabhiprataptam abhipratapte abhiprataptāni
Vocativeabhipratapta abhipratapte abhiprataptāni
Accusativeabhiprataptam abhipratapte abhiprataptāni
Instrumentalabhiprataptena abhiprataptābhyām abhiprataptaiḥ
Dativeabhiprataptāya abhiprataptābhyām abhiprataptebhyaḥ
Ablativeabhiprataptāt abhiprataptābhyām abhiprataptebhyaḥ
Genitiveabhiprataptasya abhiprataptayoḥ abhiprataptānām
Locativeabhipratapte abhiprataptayoḥ abhipratapteṣu

Compound abhipratapta -

Adverb -abhiprataptam -abhiprataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria