Declension table of ?abhipratapta

Deva

MasculineSingularDualPlural
Nominativeabhiprataptaḥ abhiprataptau abhiprataptāḥ
Vocativeabhipratapta abhiprataptau abhiprataptāḥ
Accusativeabhiprataptam abhiprataptau abhiprataptān
Instrumentalabhiprataptena abhiprataptābhyām abhiprataptaiḥ abhiprataptebhiḥ
Dativeabhiprataptāya abhiprataptābhyām abhiprataptebhyaḥ
Ablativeabhiprataptāt abhiprataptābhyām abhiprataptebhyaḥ
Genitiveabhiprataptasya abhiprataptayoḥ abhiprataptānām
Locativeabhipratapte abhiprataptayoḥ abhipratapteṣu

Compound abhipratapta -

Adverb -abhiprataptam -abhiprataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria