Declension table of ?abhiprasūta

Deva

NeuterSingularDualPlural
Nominativeabhiprasūtam abhiprasūte abhiprasūtāni
Vocativeabhiprasūta abhiprasūte abhiprasūtāni
Accusativeabhiprasūtam abhiprasūte abhiprasūtāni
Instrumentalabhiprasūtena abhiprasūtābhyām abhiprasūtaiḥ
Dativeabhiprasūtāya abhiprasūtābhyām abhiprasūtebhyaḥ
Ablativeabhiprasūtāt abhiprasūtābhyām abhiprasūtebhyaḥ
Genitiveabhiprasūtasya abhiprasūtayoḥ abhiprasūtānām
Locativeabhiprasūte abhiprasūtayoḥ abhiprasūteṣu

Compound abhiprasūta -

Adverb -abhiprasūtam -abhiprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria