Declension table of ?abhiprasūta

Deva

MasculineSingularDualPlural
Nominativeabhiprasūtaḥ abhiprasūtau abhiprasūtāḥ
Vocativeabhiprasūta abhiprasūtau abhiprasūtāḥ
Accusativeabhiprasūtam abhiprasūtau abhiprasūtān
Instrumentalabhiprasūtena abhiprasūtābhyām abhiprasūtaiḥ abhiprasūtebhiḥ
Dativeabhiprasūtāya abhiprasūtābhyām abhiprasūtebhyaḥ
Ablativeabhiprasūtāt abhiprasūtābhyām abhiprasūtebhyaḥ
Genitiveabhiprasūtasya abhiprasūtayoḥ abhiprasūtānām
Locativeabhiprasūte abhiprasūtayoḥ abhiprasūteṣu

Compound abhiprasūta -

Adverb -abhiprasūtam -abhiprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria