Declension table of ?abhiprasupta

Deva

MasculineSingularDualPlural
Nominativeabhiprasuptaḥ abhiprasuptau abhiprasuptāḥ
Vocativeabhiprasupta abhiprasuptau abhiprasuptāḥ
Accusativeabhiprasuptam abhiprasuptau abhiprasuptān
Instrumentalabhiprasuptena abhiprasuptābhyām abhiprasuptaiḥ abhiprasuptebhiḥ
Dativeabhiprasuptāya abhiprasuptābhyām abhiprasuptebhyaḥ
Ablativeabhiprasuptāt abhiprasuptābhyām abhiprasuptebhyaḥ
Genitiveabhiprasuptasya abhiprasuptayoḥ abhiprasuptānām
Locativeabhiprasupte abhiprasuptayoḥ abhiprasupteṣu

Compound abhiprasupta -

Adverb -abhiprasuptam -abhiprasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria