Declension table of ?abhiprasthita

Deva

MasculineSingularDualPlural
Nominativeabhiprasthitaḥ abhiprasthitau abhiprasthitāḥ
Vocativeabhiprasthita abhiprasthitau abhiprasthitāḥ
Accusativeabhiprasthitam abhiprasthitau abhiprasthitān
Instrumentalabhiprasthitena abhiprasthitābhyām abhiprasthitaiḥ abhiprasthitebhiḥ
Dativeabhiprasthitāya abhiprasthitābhyām abhiprasthitebhyaḥ
Ablativeabhiprasthitāt abhiprasthitābhyām abhiprasthitebhyaḥ
Genitiveabhiprasthitasya abhiprasthitayoḥ abhiprasthitānām
Locativeabhiprasthite abhiprasthitayoḥ abhiprasthiteṣu

Compound abhiprasthita -

Adverb -abhiprasthitam -abhiprasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria