Declension table of ?abhiprasanna

Deva

NeuterSingularDualPlural
Nominativeabhiprasannam abhiprasanne abhiprasannāni
Vocativeabhiprasanna abhiprasanne abhiprasannāni
Accusativeabhiprasannam abhiprasanne abhiprasannāni
Instrumentalabhiprasannena abhiprasannābhyām abhiprasannaiḥ
Dativeabhiprasannāya abhiprasannābhyām abhiprasannebhyaḥ
Ablativeabhiprasannāt abhiprasannābhyām abhiprasannebhyaḥ
Genitiveabhiprasannasya abhiprasannayoḥ abhiprasannānām
Locativeabhiprasanne abhiprasannayoḥ abhiprasanneṣu

Compound abhiprasanna -

Adverb -abhiprasannam -abhiprasannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria