Declension table of ?abhiprakramya

Deva

NeuterSingularDualPlural
Nominativeabhiprakramyam abhiprakramye abhiprakramyāṇi
Vocativeabhiprakramya abhiprakramye abhiprakramyāṇi
Accusativeabhiprakramyam abhiprakramye abhiprakramyāṇi
Instrumentalabhiprakramyeṇa abhiprakramyābhyām abhiprakramyaiḥ
Dativeabhiprakramyāya abhiprakramyābhyām abhiprakramyebhyaḥ
Ablativeabhiprakramyāt abhiprakramyābhyām abhiprakramyebhyaḥ
Genitiveabhiprakramyasya abhiprakramyayoḥ abhiprakramyāṇām
Locativeabhiprakramye abhiprakramyayoḥ abhiprakramyeṣu

Compound abhiprakramya -

Adverb -abhiprakramyam -abhiprakramyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria