Declension table of ?abhiprakṣaritā

Deva

FeminineSingularDualPlural
Nominativeabhiprakṣaritā abhiprakṣarite abhiprakṣaritāḥ
Vocativeabhiprakṣarite abhiprakṣarite abhiprakṣaritāḥ
Accusativeabhiprakṣaritām abhiprakṣarite abhiprakṣaritāḥ
Instrumentalabhiprakṣaritayā abhiprakṣaritābhyām abhiprakṣaritābhiḥ
Dativeabhiprakṣaritāyai abhiprakṣaritābhyām abhiprakṣaritābhyaḥ
Ablativeabhiprakṣaritāyāḥ abhiprakṣaritābhyām abhiprakṣaritābhyaḥ
Genitiveabhiprakṣaritāyāḥ abhiprakṣaritayoḥ abhiprakṣaritānām
Locativeabhiprakṣaritāyām abhiprakṣaritayoḥ abhiprakṣaritāsu

Adverb -abhiprakṣaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria