Declension table of ?abhiprakṣarita

Deva

MasculineSingularDualPlural
Nominativeabhiprakṣaritaḥ abhiprakṣaritau abhiprakṣaritāḥ
Vocativeabhiprakṣarita abhiprakṣaritau abhiprakṣaritāḥ
Accusativeabhiprakṣaritam abhiprakṣaritau abhiprakṣaritān
Instrumentalabhiprakṣaritena abhiprakṣaritābhyām abhiprakṣaritaiḥ abhiprakṣaritebhiḥ
Dativeabhiprakṣaritāya abhiprakṣaritābhyām abhiprakṣaritebhyaḥ
Ablativeabhiprakṣaritāt abhiprakṣaritābhyām abhiprakṣaritebhyaḥ
Genitiveabhiprakṣaritasya abhiprakṣaritayoḥ abhiprakṣaritānām
Locativeabhiprakṣarite abhiprakṣaritayoḥ abhiprakṣariteṣu

Compound abhiprakṣarita -

Adverb -abhiprakṣaritam -abhiprakṣaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria