Declension table of ?abhiprahita

Deva

MasculineSingularDualPlural
Nominativeabhiprahitaḥ abhiprahitau abhiprahitāḥ
Vocativeabhiprahita abhiprahitau abhiprahitāḥ
Accusativeabhiprahitam abhiprahitau abhiprahitān
Instrumentalabhiprahitena abhiprahitābhyām abhiprahitaiḥ abhiprahitebhiḥ
Dativeabhiprahitāya abhiprahitābhyām abhiprahitebhyaḥ
Ablativeabhiprahitāt abhiprahitābhyām abhiprahitebhyaḥ
Genitiveabhiprahitasya abhiprahitayoḥ abhiprahitānām
Locativeabhiprahite abhiprahitayoḥ abhiprahiteṣu

Compound abhiprahita -

Adverb -abhiprahitam -abhiprahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria