Declension table of ?abhipradarśana

Deva

NeuterSingularDualPlural
Nominativeabhipradarśanam abhipradarśane abhipradarśanāni
Vocativeabhipradarśana abhipradarśane abhipradarśanāni
Accusativeabhipradarśanam abhipradarśane abhipradarśanāni
Instrumentalabhipradarśanena abhipradarśanābhyām abhipradarśanaiḥ
Dativeabhipradarśanāya abhipradarśanābhyām abhipradarśanebhyaḥ
Ablativeabhipradarśanāt abhipradarśanābhyām abhipradarśanebhyaḥ
Genitiveabhipradarśanasya abhipradarśanayoḥ abhipradarśanānām
Locativeabhipradarśane abhipradarśanayoḥ abhipradarśaneṣu

Compound abhipradarśana -

Adverb -abhipradarśanam -abhipradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria