Declension table of ?abhiprabhaṅgin

Deva

NeuterSingularDualPlural
Nominativeabhiprabhaṅgi abhiprabhaṅgiṇī abhiprabhaṅgīṇi
Vocativeabhiprabhaṅgin abhiprabhaṅgi abhiprabhaṅgiṇī abhiprabhaṅgīṇi
Accusativeabhiprabhaṅgi abhiprabhaṅgiṇī abhiprabhaṅgīṇi
Instrumentalabhiprabhaṅgiṇā abhiprabhaṅgibhyām abhiprabhaṅgibhiḥ
Dativeabhiprabhaṅgiṇe abhiprabhaṅgibhyām abhiprabhaṅgibhyaḥ
Ablativeabhiprabhaṅgiṇaḥ abhiprabhaṅgibhyām abhiprabhaṅgibhyaḥ
Genitiveabhiprabhaṅgiṇaḥ abhiprabhaṅgiṇoḥ abhiprabhaṅgiṇām
Locativeabhiprabhaṅgiṇi abhiprabhaṅgiṇoḥ abhiprabhaṅgiṣu

Compound abhiprabhaṅgi -

Adverb -abhiprabhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria