Declension table of ?abhiprabhaṅgin

Deva

MasculineSingularDualPlural
Nominativeabhiprabhaṅgī abhiprabhaṅgiṇau abhiprabhaṅgiṇaḥ
Vocativeabhiprabhaṅgin abhiprabhaṅgiṇau abhiprabhaṅgiṇaḥ
Accusativeabhiprabhaṅgiṇam abhiprabhaṅgiṇau abhiprabhaṅgiṇaḥ
Instrumentalabhiprabhaṅgiṇā abhiprabhaṅgibhyām abhiprabhaṅgibhiḥ
Dativeabhiprabhaṅgiṇe abhiprabhaṅgibhyām abhiprabhaṅgibhyaḥ
Ablativeabhiprabhaṅgiṇaḥ abhiprabhaṅgibhyām abhiprabhaṅgibhyaḥ
Genitiveabhiprabhaṅgiṇaḥ abhiprabhaṅgiṇoḥ abhiprabhaṅgiṇām
Locativeabhiprabhaṅgiṇi abhiprabhaṅgiṇoḥ abhiprabhaṅgiṣu

Compound abhiprabhaṅgi -

Adverb -abhiprabhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria