Declension table of ?abhiprabhaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeabhiprabhaṅgiṇī abhiprabhaṅgiṇyau abhiprabhaṅgiṇyaḥ
Vocativeabhiprabhaṅgiṇi abhiprabhaṅgiṇyau abhiprabhaṅgiṇyaḥ
Accusativeabhiprabhaṅgiṇīm abhiprabhaṅgiṇyau abhiprabhaṅgiṇīḥ
Instrumentalabhiprabhaṅgiṇyā abhiprabhaṅgiṇībhyām abhiprabhaṅgiṇībhiḥ
Dativeabhiprabhaṅgiṇyai abhiprabhaṅgiṇībhyām abhiprabhaṅgiṇībhyaḥ
Ablativeabhiprabhaṅgiṇyāḥ abhiprabhaṅgiṇībhyām abhiprabhaṅgiṇībhyaḥ
Genitiveabhiprabhaṅgiṇyāḥ abhiprabhaṅgiṇyoḥ abhiprabhaṅgiṇīnām
Locativeabhiprabhaṅgiṇyām abhiprabhaṅgiṇyoḥ abhiprabhaṅgiṇīṣu

Compound abhiprabhaṅgiṇi - abhiprabhaṅgiṇī -

Adverb -abhiprabhaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria