Declension table of abhiprāya

Deva

MasculineSingularDualPlural
Nominativeabhiprāyaḥ abhiprāyau abhiprāyāḥ
Vocativeabhiprāya abhiprāyau abhiprāyāḥ
Accusativeabhiprāyam abhiprāyau abhiprāyān
Instrumentalabhiprāyeṇa abhiprāyābhyām abhiprāyaiḥ abhiprāyebhiḥ
Dativeabhiprāyāya abhiprāyābhyām abhiprāyebhyaḥ
Ablativeabhiprāyāt abhiprāyābhyām abhiprāyebhyaḥ
Genitiveabhiprāyasya abhiprāyayoḥ abhiprāyāṇām
Locativeabhiprāye abhiprāyayoḥ abhiprāyeṣu

Compound abhiprāya -

Adverb -abhiprāyam -abhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria