Declension table of ?abhiprāpti

Deva

FeminineSingularDualPlural
Nominativeabhiprāptiḥ abhiprāptī abhiprāptayaḥ
Vocativeabhiprāpte abhiprāptī abhiprāptayaḥ
Accusativeabhiprāptim abhiprāptī abhiprāptīḥ
Instrumentalabhiprāptyā abhiprāptibhyām abhiprāptibhiḥ
Dativeabhiprāptyai abhiprāptaye abhiprāptibhyām abhiprāptibhyaḥ
Ablativeabhiprāptyāḥ abhiprāpteḥ abhiprāptibhyām abhiprāptibhyaḥ
Genitiveabhiprāptyāḥ abhiprāpteḥ abhiprāptyoḥ abhiprāptīnām
Locativeabhiprāptyām abhiprāptau abhiprāptyoḥ abhiprāptiṣu

Compound abhiprāpti -

Adverb -abhiprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria