Declension table of ?abhiprāptā

Deva

FeminineSingularDualPlural
Nominativeabhiprāptā abhiprāpte abhiprāptāḥ
Vocativeabhiprāpte abhiprāpte abhiprāptāḥ
Accusativeabhiprāptām abhiprāpte abhiprāptāḥ
Instrumentalabhiprāptayā abhiprāptābhyām abhiprāptābhiḥ
Dativeabhiprāptāyai abhiprāptābhyām abhiprāptābhyaḥ
Ablativeabhiprāptāyāḥ abhiprāptābhyām abhiprāptābhyaḥ
Genitiveabhiprāptāyāḥ abhiprāptayoḥ abhiprāptānām
Locativeabhiprāptāyām abhiprāptayoḥ abhiprāptāsu

Adverb -abhiprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria