Declension table of ?abhiprāpta

Deva

MasculineSingularDualPlural
Nominativeabhiprāptaḥ abhiprāptau abhiprāptāḥ
Vocativeabhiprāpta abhiprāptau abhiprāptāḥ
Accusativeabhiprāptam abhiprāptau abhiprāptān
Instrumentalabhiprāptena abhiprāptābhyām abhiprāptaiḥ abhiprāptebhiḥ
Dativeabhiprāptāya abhiprāptābhyām abhiprāptebhyaḥ
Ablativeabhiprāptāt abhiprāptābhyām abhiprāptebhyaḥ
Genitiveabhiprāptasya abhiprāptayoḥ abhiprāptānām
Locativeabhiprāpte abhiprāptayoḥ abhiprāpteṣu

Compound abhiprāpta -

Adverb -abhiprāptam -abhiprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria