Declension table of ?abhipraṇīta

Deva

NeuterSingularDualPlural
Nominativeabhipraṇītam abhipraṇīte abhipraṇītāni
Vocativeabhipraṇīta abhipraṇīte abhipraṇītāni
Accusativeabhipraṇītam abhipraṇīte abhipraṇītāni
Instrumentalabhipraṇītena abhipraṇītābhyām abhipraṇītaiḥ
Dativeabhipraṇītāya abhipraṇītābhyām abhipraṇītebhyaḥ
Ablativeabhipraṇītāt abhipraṇītābhyām abhipraṇītebhyaḥ
Genitiveabhipraṇītasya abhipraṇītayoḥ abhipraṇītānām
Locativeabhipraṇīte abhipraṇītayoḥ abhipraṇīteṣu

Compound abhipraṇīta -

Adverb -abhipraṇītam -abhipraṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria