Declension table of ?abhipraṇīta

Deva

MasculineSingularDualPlural
Nominativeabhipraṇītaḥ abhipraṇītau abhipraṇītāḥ
Vocativeabhipraṇīta abhipraṇītau abhipraṇītāḥ
Accusativeabhipraṇītam abhipraṇītau abhipraṇītān
Instrumentalabhipraṇītena abhipraṇītābhyām abhipraṇītaiḥ abhipraṇītebhiḥ
Dativeabhipraṇītāya abhipraṇītābhyām abhipraṇītebhyaḥ
Ablativeabhipraṇītāt abhipraṇītābhyām abhipraṇītebhyaḥ
Genitiveabhipraṇītasya abhipraṇītayoḥ abhipraṇītānām
Locativeabhipraṇīte abhipraṇītayoḥ abhipraṇīteṣu

Compound abhipraṇīta -

Adverb -abhipraṇītam -abhipraṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria