Declension table of ?abhipraṇaya

Deva

MasculineSingularDualPlural
Nominativeabhipraṇayaḥ abhipraṇayau abhipraṇayāḥ
Vocativeabhipraṇaya abhipraṇayau abhipraṇayāḥ
Accusativeabhipraṇayam abhipraṇayau abhipraṇayān
Instrumentalabhipraṇayena abhipraṇayābhyām abhipraṇayaiḥ abhipraṇayebhiḥ
Dativeabhipraṇayāya abhipraṇayābhyām abhipraṇayebhyaḥ
Ablativeabhipraṇayāt abhipraṇayābhyām abhipraṇayebhyaḥ
Genitiveabhipraṇayasya abhipraṇayayoḥ abhipraṇayānām
Locativeabhipraṇaye abhipraṇayayoḥ abhipraṇayeṣu

Compound abhipraṇaya -

Adverb -abhipraṇayam -abhipraṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria