Declension table of abhipluta

Deva

NeuterSingularDualPlural
Nominativeabhiplutam abhiplute abhiplutāni
Vocativeabhipluta abhiplute abhiplutāni
Accusativeabhiplutam abhiplute abhiplutāni
Instrumentalabhiplutena abhiplutābhyām abhiplutaiḥ
Dativeabhiplutāya abhiplutābhyām abhiplutebhyaḥ
Ablativeabhiplutāt abhiplutābhyām abhiplutebhyaḥ
Genitiveabhiplutasya abhiplutayoḥ abhiplutānām
Locativeabhiplute abhiplutayoḥ abhipluteṣu

Compound abhipluta -

Adverb -abhiplutam -abhiplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria