Declension table of ?abhipīta

Deva

MasculineSingularDualPlural
Nominativeabhipītaḥ abhipītau abhipītāḥ
Vocativeabhipīta abhipītau abhipītāḥ
Accusativeabhipītam abhipītau abhipītān
Instrumentalabhipītena abhipītābhyām abhipītaiḥ abhipītebhiḥ
Dativeabhipītāya abhipītābhyām abhipītebhyaḥ
Ablativeabhipītāt abhipītābhyām abhipītebhyaḥ
Genitiveabhipītasya abhipītayoḥ abhipītānām
Locativeabhipīte abhipītayoḥ abhipīteṣu

Compound abhipīta -

Adverb -abhipītam -abhipītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria