Declension table of ?abhipiṅgalā

Deva

FeminineSingularDualPlural
Nominativeabhipiṅgalā abhipiṅgale abhipiṅgalāḥ
Vocativeabhipiṅgale abhipiṅgale abhipiṅgalāḥ
Accusativeabhipiṅgalām abhipiṅgale abhipiṅgalāḥ
Instrumentalabhipiṅgalayā abhipiṅgalābhyām abhipiṅgalābhiḥ
Dativeabhipiṅgalāyai abhipiṅgalābhyām abhipiṅgalābhyaḥ
Ablativeabhipiṅgalāyāḥ abhipiṅgalābhyām abhipiṅgalābhyaḥ
Genitiveabhipiṅgalāyāḥ abhipiṅgalayoḥ abhipiṅgalānām
Locativeabhipiṅgalāyām abhipiṅgalayoḥ abhipiṅgalāsu

Adverb -abhipiṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria