Declension table of ?abhipatti

Deva

FeminineSingularDualPlural
Nominativeabhipattiḥ abhipattī abhipattayaḥ
Vocativeabhipatte abhipattī abhipattayaḥ
Accusativeabhipattim abhipattī abhipattīḥ
Instrumentalabhipattyā abhipattibhyām abhipattibhiḥ
Dativeabhipattyai abhipattaye abhipattibhyām abhipattibhyaḥ
Ablativeabhipattyāḥ abhipatteḥ abhipattibhyām abhipattibhyaḥ
Genitiveabhipattyāḥ abhipatteḥ abhipattyoḥ abhipattīnām
Locativeabhipattyām abhipattau abhipattyoḥ abhipattiṣu

Compound abhipatti -

Adverb -abhipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria