Declension table of ?abhipatana

Deva

NeuterSingularDualPlural
Nominativeabhipatanam abhipatane abhipatanāni
Vocativeabhipatana abhipatane abhipatanāni
Accusativeabhipatanam abhipatane abhipatanāni
Instrumentalabhipatanena abhipatanābhyām abhipatanaiḥ
Dativeabhipatanāya abhipatanābhyām abhipatanebhyaḥ
Ablativeabhipatanāt abhipatanābhyām abhipatanebhyaḥ
Genitiveabhipatanasya abhipatanayoḥ abhipatanānām
Locativeabhipatane abhipatanayoḥ abhipataneṣu

Compound abhipatana -

Adverb -abhipatanam -abhipatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria