Declension table of ?abhipariplutā

Deva

FeminineSingularDualPlural
Nominativeabhipariplutā abhipariplute abhipariplutāḥ
Vocativeabhipariplute abhipariplute abhipariplutāḥ
Accusativeabhipariplutām abhipariplute abhipariplutāḥ
Instrumentalabhipariplutayā abhipariplutābhyām abhipariplutābhiḥ
Dativeabhipariplutāyai abhipariplutābhyām abhipariplutābhyaḥ
Ablativeabhipariplutāyāḥ abhipariplutābhyām abhipariplutābhyaḥ
Genitiveabhipariplutāyāḥ abhipariplutayoḥ abhipariplutānām
Locativeabhipariplutāyām abhipariplutayoḥ abhipariplutāsu

Adverb -abhipariplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria