Declension table of ?abhiparipluta

Deva

NeuterSingularDualPlural
Nominativeabhipariplutam abhipariplute abhipariplutāni
Vocativeabhiparipluta abhipariplute abhipariplutāni
Accusativeabhipariplutam abhipariplute abhipariplutāni
Instrumentalabhipariplutena abhipariplutābhyām abhipariplutaiḥ
Dativeabhipariplutāya abhipariplutābhyām abhipariplutebhyaḥ
Ablativeabhipariplutāt abhipariplutābhyām abhipariplutebhyaḥ
Genitiveabhipariplutasya abhipariplutayoḥ abhipariplutānām
Locativeabhipariplute abhipariplutayoḥ abhiparipluteṣu

Compound abhiparipluta -

Adverb -abhipariplutam -abhipariplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria