Declension table of ?abhiparipluta

Deva

MasculineSingularDualPlural
Nominativeabhipariplutaḥ abhipariplutau abhipariplutāḥ
Vocativeabhiparipluta abhipariplutau abhipariplutāḥ
Accusativeabhipariplutam abhipariplutau abhipariplutān
Instrumentalabhipariplutena abhipariplutābhyām abhipariplutaiḥ abhipariplutebhiḥ
Dativeabhipariplutāya abhipariplutābhyām abhipariplutebhyaḥ
Ablativeabhipariplutāt abhipariplutābhyām abhipariplutebhyaḥ
Genitiveabhipariplutasya abhipariplutayoḥ abhipariplutānām
Locativeabhipariplute abhipariplutayoḥ abhiparipluteṣu

Compound abhiparipluta -

Adverb -abhipariplutam -abhipariplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria