Declension table of ?abhiparīvṛtā

Deva

FeminineSingularDualPlural
Nominativeabhiparīvṛtā abhiparīvṛte abhiparīvṛtāḥ
Vocativeabhiparīvṛte abhiparīvṛte abhiparīvṛtāḥ
Accusativeabhiparīvṛtām abhiparīvṛte abhiparīvṛtāḥ
Instrumentalabhiparīvṛtayā abhiparīvṛtābhyām abhiparīvṛtābhiḥ
Dativeabhiparīvṛtāyai abhiparīvṛtābhyām abhiparīvṛtābhyaḥ
Ablativeabhiparīvṛtāyāḥ abhiparīvṛtābhyām abhiparīvṛtābhyaḥ
Genitiveabhiparīvṛtāyāḥ abhiparīvṛtayoḥ abhiparīvṛtānām
Locativeabhiparīvṛtāyām abhiparīvṛtayoḥ abhiparīvṛtāsu

Adverb -abhiparīvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria