Declension table of ?abhiparihāra

Deva

MasculineSingularDualPlural
Nominativeabhiparihāraḥ abhiparihārau abhiparihārāḥ
Vocativeabhiparihāra abhiparihārau abhiparihārāḥ
Accusativeabhiparihāram abhiparihārau abhiparihārān
Instrumentalabhiparihāreṇa abhiparihārābhyām abhiparihāraiḥ abhiparihārebhiḥ
Dativeabhiparihārāya abhiparihārābhyām abhiparihārebhyaḥ
Ablativeabhiparihārāt abhiparihārābhyām abhiparihārebhyaḥ
Genitiveabhiparihārasya abhiparihārayoḥ abhiparihārāṇām
Locativeabhiparihāre abhiparihārayoḥ abhiparihāreṣu

Compound abhiparihāra -

Adverb -abhiparihāram -abhiparihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria