Declension table of ?abhipariglāna

Deva

MasculineSingularDualPlural
Nominativeabhipariglānaḥ abhipariglānau abhipariglānāḥ
Vocativeabhipariglāna abhipariglānau abhipariglānāḥ
Accusativeabhipariglānam abhipariglānau abhipariglānān
Instrumentalabhipariglānena abhipariglānābhyām abhipariglānaiḥ abhipariglānebhiḥ
Dativeabhipariglānāya abhipariglānābhyām abhipariglānebhyaḥ
Ablativeabhipariglānāt abhipariglānābhyām abhipariglānebhyaḥ
Genitiveabhipariglānasya abhipariglānayoḥ abhipariglānānām
Locativeabhipariglāne abhipariglānayoḥ abhipariglāneṣu

Compound abhipariglāna -

Adverb -abhipariglānam -abhipariglānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria