Declension table of ?abhipātinī

Deva

FeminineSingularDualPlural
Nominativeabhipātinī abhipātinyau abhipātinyaḥ
Vocativeabhipātini abhipātinyau abhipātinyaḥ
Accusativeabhipātinīm abhipātinyau abhipātinīḥ
Instrumentalabhipātinyā abhipātinībhyām abhipātinībhiḥ
Dativeabhipātinyai abhipātinībhyām abhipātinībhyaḥ
Ablativeabhipātinyāḥ abhipātinībhyām abhipātinībhyaḥ
Genitiveabhipātinyāḥ abhipātinyoḥ abhipātinīnām
Locativeabhipātinyām abhipātinyoḥ abhipātinīṣu

Compound abhipātini - abhipātinī -

Adverb -abhipātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria