Declension table of ?abhipātin

Deva

NeuterSingularDualPlural
Nominativeabhipāti abhipātinī abhipātīni
Vocativeabhipātin abhipāti abhipātinī abhipātīni
Accusativeabhipāti abhipātinī abhipātīni
Instrumentalabhipātinā abhipātibhyām abhipātibhiḥ
Dativeabhipātine abhipātibhyām abhipātibhyaḥ
Ablativeabhipātinaḥ abhipātibhyām abhipātibhyaḥ
Genitiveabhipātinaḥ abhipātinoḥ abhipātinām
Locativeabhipātini abhipātinoḥ abhipātiṣu

Compound abhipāti -

Adverb -abhipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria